सोमनाथ ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
सोमनाथम्
सोमनाथे
सोमनाथानि
ସମ୍ବୋଧନ
सोमनाथ
सोमनाथे
सोमनाथानि
ଦ୍ୱିତୀୟା
सोमनाथम्
सोमनाथे
सोमनाथानि
ତୃତୀୟା
सोमनाथेन
सोमनाथाभ्याम्
सोमनाथैः
ଚତୁର୍ଥୀ
सोमनाथाय
सोमनाथाभ्याम्
सोमनाथेभ्यः
ପଞ୍ଚମୀ
सोमनाथात् / सोमनाथाद्
सोमनाथाभ्याम्
सोमनाथेभ्यः
ଷଷ୍ଠୀ
सोमनाथस्य
सोमनाथयोः
सोमनाथानाम्
ସପ୍ତମୀ
सोमनाथे
सोमनाथयोः
सोमनाथेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
सोमनाथम्
सोमनाथे
सोमनाथानि
ସମ୍ବୋଧନ
सोमनाथ
सोमनाथे
सोमनाथानि
ଦ୍ୱିତୀୟା
सोमनाथम्
सोमनाथे
सोमनाथानि
ତୃତୀୟା
सोमनाथेन
सोमनाथाभ्याम्
सोमनाथैः
ଚତୁର୍ଥୀ
सोमनाथाय
सोमनाथाभ्याम्
सोमनाथेभ्यः
ପଞ୍ଚମୀ
सोमनाथात् / सोमनाथाद्
सोमनाथाभ्याम्
सोमनाथेभ्यः
ଷଷ୍ଠୀ
सोमनाथस्य
सोमनाथयोः
सोमनाथानाम्
ସପ୍ତମୀ
सोमनाथे
सोमनाथयोः
सोमनाथेषु