सोमनाथ विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
सोमनाथम्
सोमनाथे
सोमनाथानि
संबोधन
सोमनाथ
सोमनाथे
सोमनाथानि
द्वितीया
सोमनाथम्
सोमनाथे
सोमनाथानि
तृतीया
सोमनाथेन
सोमनाथाभ्याम्
सोमनाथैः
चतुर्थी
सोमनाथाय
सोमनाथाभ्याम्
सोमनाथेभ्यः
पंचमी
सोमनाथात् / सोमनाथाद्
सोमनाथाभ्याम्
सोमनाथेभ्यः
षष्ठी
सोमनाथस्य
सोमनाथयोः
सोमनाथानाम्
सप्तमी
सोमनाथे
सोमनाथयोः
सोमनाथेषु
 
एक
द्वि
अनेक
प्रथमा
सोमनाथम्
सोमनाथे
सोमनाथानि
सम्बोधन
सोमनाथ
सोमनाथे
सोमनाथानि
द्वितीया
सोमनाथम्
सोमनाथे
सोमनाथानि
तृतीया
सोमनाथेन
सोमनाथाभ्याम्
सोमनाथैः
चतुर्थी
सोमनाथाय
सोमनाथाभ्याम्
सोमनाथेभ्यः
पञ्चमी
सोमनाथात् / सोमनाथाद्
सोमनाथाभ्याम्
सोमनाथेभ्यः
षष्ठी
सोमनाथस्य
सोमनाथयोः
सोमनाथानाम्
सप्तमी
सोमनाथे
सोमनाथयोः
सोमनाथेषु