सेलितवत् ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सेलितवत् / सेलितवद्
सेलितवती
सेलितवन्ति
ಸಂಬೋಧನ
सेलितवत् / सेलितवद्
सेलितवती
सेलितवन्ति
ದ್ವಿತೀಯಾ
सेलितवत् / सेलितवद्
सेलितवती
सेलितवन्ति
ತೃತೀಯಾ
सेलितवता
सेलितवद्भ्याम्
सेलितवद्भिः
ಚತುರ್ಥೀ
सेलितवते
सेलितवद्भ्याम्
सेलितवद्भ्यः
ಪಂಚಮೀ
सेलितवतः
सेलितवद्भ्याम्
सेलितवद्भ्यः
ಷಷ್ಠೀ
सेलितवतः
सेलितवतोः
सेलितवताम्
ಸಪ್ತಮೀ
सेलितवति
सेलितवतोः
सेलितवत्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सेलितवत् / सेलितवद्
सेलितवती
सेलितवन्ति
ಸಂಬೋಧನ
सेलितवत् / सेलितवद्
सेलितवती
सेलितवन्ति
ದ್ವಿತೀಯಾ
सेलितवत् / सेलितवद्
सेलितवती
सेलितवन्ति
ತೃತೀಯಾ
सेलितवता
सेलितवद्भ्याम्
सेलितवद्भिः
ಚತುರ್ಥೀ
सेलितवते
सेलितवद्भ्याम्
सेलितवद्भ्यः
ಪಂಚಮೀ
सेलितवतः
सेलितवद्भ्याम्
सेलितवद्भ्यः
ಷಷ್ಠೀ
सेलितवतः
सेलितवतोः
सेलितवताम्
ಸಪ್ತಮೀ
सेलितवति
सेलितवतोः
सेलितवत्सु


ಇತರರು