सेलितवत् विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
सेलितवत् / सेलितवद्
सेलितवती
सेलितवन्ति
संबोधन
सेलितवत् / सेलितवद्
सेलितवती
सेलितवन्ति
द्वितीया
सेलितवत् / सेलितवद्
सेलितवती
सेलितवन्ति
तृतीया
सेलितवता
सेलितवद्भ्याम्
सेलितवद्भिः
चतुर्थी
सेलितवते
सेलितवद्भ्याम्
सेलितवद्भ्यः
पंचमी
सेलितवतः
सेलितवद्भ्याम्
सेलितवद्भ्यः
षष्ठी
सेलितवतः
सेलितवतोः
सेलितवताम्
सप्तमी
सेलितवति
सेलितवतोः
सेलितवत्सु
 
एक
द्वि
अनेक
प्रथमा
सेलितवत् / सेलितवद्
सेलितवती
सेलितवन्ति
सम्बोधन
सेलितवत् / सेलितवद्
सेलितवती
सेलितवन्ति
द्वितीया
सेलितवत् / सेलितवद्
सेलितवती
सेलितवन्ति
तृतीया
सेलितवता
सेलितवद्भ्याम्
सेलितवद्भिः
चतुर्थी
सेलितवते
सेलितवद्भ्याम्
सेलितवद्भ्यः
पञ्चमी
सेलितवतः
सेलितवद्भ्याम्
सेलितवद्भ्यः
षष्ठी
सेलितवतः
सेलितवतोः
सेलितवताम्
सप्तमी
सेलितवति
सेलितवतोः
सेलितवत्सु


इतर