सृष्ट ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सृष्टम्
सृष्टे
सृष्टानि
ಸಂಬೋಧನ
सृष्ट
सृष्टे
सृष्टानि
ದ್ವಿತೀಯಾ
सृष्टम्
सृष्टे
सृष्टानि
ತೃತೀಯಾ
सृष्टेन
सृष्टाभ्याम्
सृष्टैः
ಚತುರ್ಥೀ
सृष्टाय
सृष्टाभ्याम्
सृष्टेभ्यः
ಪಂಚಮೀ
सृष्टात् / सृष्टाद्
सृष्टाभ्याम्
सृष्टेभ्यः
ಷಷ್ಠೀ
सृष्टस्य
सृष्टयोः
सृष्टानाम्
ಸಪ್ತಮೀ
सृष्टे
सृष्टयोः
सृष्टेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सृष्टम्
सृष्टे
सृष्टानि
ಸಂಬೋಧನ
सृष्ट
सृष्टे
सृष्टानि
ದ್ವಿತೀಯಾ
सृष्टम्
सृष्टे
सृष्टानि
ತೃತೀಯಾ
सृष्टेन
सृष्टाभ्याम्
सृष्टैः
ಚತುರ್ಥೀ
सृष्टाय
सृष्टाभ्याम्
सृष्टेभ्यः
ಪಂಚಮೀ
सृष्टात् / सृष्टाद्
सृष्टाभ्याम्
सृष्टेभ्यः
ಷಷ್ಠೀ
सृष्टस्य
सृष्टयोः
सृष्टानाम्
ಸಪ್ತಮೀ
सृष्टे
सृष्टयोः
सृष्टेषु


ಇತರರು