सृष्ट ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
सृष्टम्
सृष्टे
सृष्टानि
ସମ୍ବୋଧନ
सृष्ट
सृष्टे
सृष्टानि
ଦ୍ୱିତୀୟା
सृष्टम्
सृष्टे
सृष्टानि
ତୃତୀୟା
सृष्टेन
सृष्टाभ्याम्
सृष्टैः
ଚତୁର୍ଥୀ
सृष्टाय
सृष्टाभ्याम्
सृष्टेभ्यः
ପଞ୍ଚମୀ
सृष्टात् / सृष्टाद्
सृष्टाभ्याम्
सृष्टेभ्यः
ଷଷ୍ଠୀ
सृष्टस्य
सृष्टयोः
सृष्टानाम्
ସପ୍ତମୀ
सृष्टे
सृष्टयोः
सृष्टेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
सृष्टम्
सृष्टे
सृष्टानि
ସମ୍ବୋଧନ
सृष्ट
सृष्टे
सृष्टानि
ଦ୍ୱିତୀୟା
सृष्टम्
सृष्टे
सृष्टानि
ତୃତୀୟା
सृष्टेन
सृष्टाभ्याम्
सृष्टैः
ଚତୁର୍ଥୀ
सृष्टाय
सृष्टाभ्याम्
सृष्टेभ्यः
ପଞ୍ଚମୀ
सृष्टात् / सृष्टाद्
सृष्टाभ्याम्
सृष्टेभ्यः
ଷଷ୍ଠୀ
सृष्टस्य
सृष्टयोः
सृष्टानाम्
ସପ୍ତମୀ
सृष्टे
सृष्टयोः
सृष्टेषु


ଅନ୍ୟ