सृतवती ଶବ୍ଦ ରୂପ

(ସ୍ତ୍ରୀଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
सृतवती
सृतवत्यौ
सृतवत्यः
ସମ୍ବୋଧନ
सृतवति
सृतवत्यौ
सृतवत्यः
ଦ୍ୱିତୀୟା
सृतवतीम्
सृतवत्यौ
सृतवतीः
ତୃତୀୟା
सृतवत्या
सृतवतीभ्याम्
सृतवतीभिः
ଚତୁର୍ଥୀ
सृतवत्यै
सृतवतीभ्याम्
सृतवतीभ्यः
ପଞ୍ଚମୀ
सृतवत्याः
सृतवतीभ्याम्
सृतवतीभ्यः
ଷଷ୍ଠୀ
सृतवत्याः
सृतवत्योः
सृतवतीनाम्
ସପ୍ତମୀ
सृतवत्याम्
सृतवत्योः
सृतवतीषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
सृतवती
सृतवत्यौ
सृतवत्यः
ସମ୍ବୋଧନ
सृतवति
सृतवत्यौ
सृतवत्यः
ଦ୍ୱିତୀୟା
सृतवतीम्
सृतवत्यौ
सृतवतीः
ତୃତୀୟା
सृतवत्या
सृतवतीभ्याम्
सृतवतीभिः
ଚତୁର୍ଥୀ
सृतवत्यै
सृतवतीभ्याम्
सृतवतीभ्यः
ପଞ୍ଚମୀ
सृतवत्याः
सृतवतीभ्याम्
सृतवतीभ्यः
ଷଷ୍ଠୀ
सृतवत्याः
सृतवत्योः
सृतवतीनाम्
ସପ୍ତମୀ
सृतवत्याम्
सृतवत्योः
सृतवतीषु


ଅନ୍ୟ