सूत्रयितृ ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सूत्रयितृ
सूत्रयितृणी
सूत्रयितॄणि
ಸಂಬೋಧನ
सूत्रयितः / सूत्रयितृ
सूत्रयितृणी
सूत्रयितॄणि
ದ್ವಿತೀಯಾ
सूत्रयितृ
सूत्रयितृणी
सूत्रयितॄणि
ತೃತೀಯಾ
सूत्रयित्रा / सूत्रयितृणा
सूत्रयितृभ्याम्
सूत्रयितृभिः
ಚತುರ್ಥೀ
सूत्रयित्रे / सूत्रयितृणे
सूत्रयितृभ्याम्
सूत्रयितृभ्यः
ಪಂಚಮೀ
सूत्रयितुः / सूत्रयितृणः
सूत्रयितृभ्याम्
सूत्रयितृभ्यः
ಷಷ್ಠೀ
सूत्रयितुः / सूत्रयितृणः
सूत्रयित्रोः / सूत्रयितृणोः
सूत्रयितॄणाम्
ಸಪ್ತಮೀ
सूत्रयितरि / सूत्रयितृणि
सूत्रयित्रोः / सूत्रयितृणोः
सूत्रयितृषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सूत्रयितृ
सूत्रयितृणी
सूत्रयितॄणि
ಸಂಬೋಧನ
सूत्रयितः / सूत्रयितृ
सूत्रयितृणी
सूत्रयितॄणि
ದ್ವಿತೀಯಾ
सूत्रयितृ
सूत्रयितृणी
सूत्रयितॄणि
ತೃತೀಯಾ
सूत्रयित्रा / सूत्रयितृणा
सूत्रयितृभ्याम्
सूत्रयितृभिः
ಚತುರ್ಥೀ
सूत्रयित्रे / सूत्रयितृणे
सूत्रयितृभ्याम्
सूत्रयितृभ्यः
ಪಂಚಮೀ
सूत्रयितुः / सूत्रयितृणः
सूत्रयितृभ्याम्
सूत्रयितृभ्यः
ಷಷ್ಠೀ
सूत्रयितुः / सूत्रयितृणः
सूत्रयित्रोः / सूत्रयितृणोः
सूत्रयितॄणाम्
ಸಪ್ತಮೀ
सूत्रयितरि / सूत्रयितृणि
सूत्रयित्रोः / सूत्रयितृणोः
सूत्रयितृषु


ಇತರರು