सूत्रयितृ विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
सूत्रयितृ
सूत्रयितृणी
सूत्रयितॄणि
संबोधन
सूत्रयितः / सूत्रयितृ
सूत्रयितृणी
सूत्रयितॄणि
द्वितीया
सूत्रयितृ
सूत्रयितृणी
सूत्रयितॄणि
तृतीया
सूत्रयित्रा / सूत्रयितृणा
सूत्रयितृभ्याम्
सूत्रयितृभिः
चतुर्थी
सूत्रयित्रे / सूत्रयितृणे
सूत्रयितृभ्याम्
सूत्रयितृभ्यः
पंचमी
सूत्रयितुः / सूत्रयितृणः
सूत्रयितृभ्याम्
सूत्रयितृभ्यः
षष्ठी
सूत्रयितुः / सूत्रयितृणः
सूत्रयित्रोः / सूत्रयितृणोः
सूत्रयितॄणाम्
सप्तमी
सूत्रयितरि / सूत्रयितृणि
सूत्रयित्रोः / सूत्रयितृणोः
सूत्रयितृषु
 
एक
द्वि
अनेक
प्रथमा
सूत्रयितृ
सूत्रयितृणी
सूत्रयितॄणि
सम्बोधन
सूत्रयितः / सूत्रयितृ
सूत्रयितृणी
सूत्रयितॄणि
द्वितीया
सूत्रयितृ
सूत्रयितृणी
सूत्रयितॄणि
तृतीया
सूत्रयित्रा / सूत्रयितृणा
सूत्रयितृभ्याम्
सूत्रयितृभिः
चतुर्थी
सूत्रयित्रे / सूत्रयितृणे
सूत्रयितृभ्याम्
सूत्रयितृभ्यः
पञ्चमी
सूत्रयितुः / सूत्रयितृणः
सूत्रयितृभ्याम्
सूत्रयितृभ्यः
षष्ठी
सूत्रयितुः / सूत्रयितृणः
सूत्रयित्रोः / सूत्रयितृणोः
सूत्रयितॄणाम्
सप्तमी
सूत्रयितरि / सूत्रयितृणि
सूत्रयित्रोः / सूत्रयितृणोः
सूत्रयितृषु


इतर