सूच ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सूचम्
सूचे
सूचानि
ಸಂಬೋಧನ
सूच
सूचे
सूचानि
ದ್ವಿತೀಯಾ
सूचम्
सूचे
सूचानि
ತೃತೀಯಾ
सूचेन
सूचाभ्याम्
सूचैः
ಚತುರ್ಥೀ
सूचाय
सूचाभ्याम्
सूचेभ्यः
ಪಂಚಮೀ
सूचात् / सूचाद्
सूचाभ्याम्
सूचेभ्यः
ಷಷ್ಠೀ
सूचस्य
सूचयोः
सूचानाम्
ಸಪ್ತಮೀ
सूचे
सूचयोः
सूचेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सूचम्
सूचे
सूचानि
ಸಂಬೋಧನ
सूच
सूचे
सूचानि
ದ್ವಿತೀಯಾ
सूचम्
सूचे
सूचानि
ತೃತೀಯಾ
सूचेन
सूचाभ्याम्
सूचैः
ಚತುರ್ಥೀ
सूचाय
सूचाभ्याम्
सूचेभ्यः
ಪಂಚಮೀ
सूचात् / सूचाद्
सूचाभ्याम्
सूचेभ्यः
ಷಷ್ಠೀ
सूचस्य
सूचयोः
सूचानाम्
ಸಪ್ತಮೀ
सूचे
सूचयोः
सूचेषु


ಇತರರು