सू धातुरूपे

षूङ् प्राणिगर्भविमोचने - अदादिः - कर्तरि प्रयोग आत्मनेपद

 
 

लट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार

 
एक
द्वि
अनेक
प्रथम
सूते
सुवाते
सुवते
मध्यम
सूषे
सुवाथे
सूध्वे
उत्तम
सुवे
सूवहे
सूमहे
 

लिट् लकार

 
एक
द्वि
अनेक
प्रथम
सुषुवे
सुषुवाते
सुषुविरे
मध्यम
सुषुविषे
सुषुवाथे
सुषुविढ्वे / सुषुविध्वे
उत्तम
सुषुवे
सुषुविवहे
सुषुविमहे
 

लुट् लकार

 
एक
द्वि
अनेक
प्रथम
सविता / सोता
सवितारौ / सोतारौ
सवितारः / सोतारः
मध्यम
सवितासे / सोतासे
सवितासाथे / सोतासाथे
सविताध्वे / सोताध्वे
उत्तम
सविताहे / सोताहे
सवितास्वहे / सोतास्वहे
सवितास्महे / सोतास्महे
 

लृट् लकार

 
एक
द्वि
अनेक
प्रथम
सविष्यते / सोष्यते
सविष्येते / सोष्येते
सविष्यन्ते / सोष्यन्ते
मध्यम
सविष्यसे / सोष्यसे
सविष्येथे / सोष्येथे
सविष्यध्वे / सोष्यध्वे
उत्तम
सविष्ये / सोष्ये
सविष्यावहे / सोष्यावहे
सविष्यामहे / सोष्यामहे
 

लोट् लकार

 
एक
द्वि
अनेक
प्रथम
सूताम्
सुवाताम्
सुवताम्
मध्यम
सूष्व
सुवाथाम्
सूध्वम्
उत्तम
सुवै
सुवावहै
सुवामहै
 

लङ् लकार

 
एक
द्वि
अनेक
प्रथम
असूत
असुवाताम्
असुवत
मध्यम
असूथाः
असुवाथाम्
असूध्वम्
उत्तम
असुवि
असूवहि
असूमहि
 

विधिलिङ् लकार

 
एक
द्वि
अनेक
प्रथम
सुवीत
सुवीयाताम्
सुवीरन्
मध्यम
सुवीथाः
सुवीयाथाम्
सुवीध्वम्
उत्तम
सुवीय
सुवीवहि
सुवीमहि
 

आशीर्लिङ लकार

 
एक
द्वि
अनेक
प्रथम
सविषीष्ट / सोषीष्ट
सविषीयास्ताम् / सोषीयास्ताम्
सविषीरन् / सोषीरन्
मध्यम
सविषीष्ठाः / सोषीष्ठाः
सविषीयास्थाम् / सोषीयास्थाम्
सविषीढ्वम् / सविषीध्वम् / सोषीढ्वम्
उत्तम
सविषीय / सोषीय
सविषीवहि / सोषीवहि
सविषीमहि / सोषीमहि
 

लुङ् लकार

 
एक
द्वि
अनेक
प्रथम
असविष्ट / असोष्ट
असविषाताम् / असोषाताम्
असविषत / असोषत
मध्यम
असविष्ठाः / असोष्ठाः
असविषाथाम् / असोषाथाम्
असविढ्वम् / असविध्वम् / असोढ्वम्
उत्तम
असविषि / असोषि
असविष्वहि / असोष्वहि
असविष्महि / असोष्महि
 

लृङ् लकार

 
एक
द्वि
अनेक
प्रथम
असविष्यत / असोष्यत
असविष्येताम् / असोष्येताम्
असविष्यन्त / असोष्यन्त
मध्यम
असविष्यथाः / असोष्यथाः
असविष्येथाम् / असोष्येथाम्
असविष्यध्वम् / असोष्यध्वम्
उत्तम
असविष्ये / असोष्ये
असविष्यावहि / असोष्यावहि
असविष्यामहि / असोष्यामहि