सुहिंस् ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सुहिन्
सुहिंसौ
सुहिंसः
ಸಂಬೋಧನ
सुहिन्
सुहिंसौ
सुहिंसः
ದ್ವಿತೀಯಾ
सुहिंसम्
सुहिंसौ
सुहिंसः
ತೃತೀಯಾ
सुहिंसा
सुहिन्भ्याम्
सुहिन्भिः
ಚತುರ್ಥೀ
सुहिंसे
सुहिन्भ्याम्
सुहिन्भ्यः
ಪಂಚಮೀ
सुहिंसः
सुहिन्भ्याम्
सुहिन्भ्यः
ಷಷ್ಠೀ
सुहिंसः
सुहिंसोः
सुहिंसाम्
ಸಪ್ತಮೀ
सुहिंसि
सुहिंसोः
सुहिन्त्सु / सुहिन्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सुहिन्
सुहिंसौ
सुहिंसः
ಸಂಬೋಧನ
सुहिन्
सुहिंसौ
सुहिंसः
ದ್ವಿತೀಯಾ
सुहिंसम्
सुहिंसौ
सुहिंसः
ತೃತೀಯಾ
सुहिंसा
सुहिन्भ्याम्
सुहिन्भिः
ಚತುರ್ಥೀ
सुहिंसे
सुहिन्भ्याम्
सुहिन्भ्यः
ಪಂಚಮೀ
सुहिंसः
सुहिन्भ्याम्
सुहिन्भ्यः
ಷಷ್ಠೀ
सुहिंसः
सुहिंसोः
सुहिंसाम्
ಸಪ್ತಮೀ
सुहिंसि
सुहिंसोः
सुहिन्त्सु / सुहिन्सु