सुहिंस् विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
सुहिन्
सुहिंसौ
सुहिंसः
संबोधन
सुहिन्
सुहिंसौ
सुहिंसः
द्वितीया
सुहिंसम्
सुहिंसौ
सुहिंसः
तृतीया
सुहिंसा
सुहिन्भ्याम्
सुहिन्भिः
चतुर्थी
सुहिंसे
सुहिन्भ्याम्
सुहिन्भ्यः
पंचमी
सुहिंसः
सुहिन्भ्याम्
सुहिन्भ्यः
षष्ठी
सुहिंसः
सुहिंसोः
सुहिंसाम्
सप्तमी
सुहिंसि
सुहिंसोः
सुहिन्त्सु / सुहिन्सु
 
एक
द्वि
अनेक
प्रथमा
सुहिन्
सुहिंसौ
सुहिंसः
सम्बोधन
सुहिन्
सुहिंसौ
सुहिंसः
द्वितीया
सुहिंसम्
सुहिंसौ
सुहिंसः
तृतीया
सुहिंसा
सुहिन्भ्याम्
सुहिन्भिः
चतुर्थी
सुहिंसे
सुहिन्भ्याम्
सुहिन्भ्यः
पञ्चमी
सुहिंसः
सुहिन्भ्याम्
सुहिन्भ्यः
षष्ठी
सुहिंसः
सुहिंसोः
सुहिंसाम्
सप्तमी
सुहिंसि
सुहिंसोः
सुहिन्त्सु / सुहिन्सु