सुलु ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सुलु
सुलुनी
सुलूनि
ಸಂಬೋಧನ
सुलो / सुलु
सुलुनी
सुलूनि
ದ್ವಿತೀಯಾ
सुलु
सुलुनी
सुलूनि
ತೃತೀಯಾ
सुल्वा / सुलुना
सुलुभ्याम्
सुलुभिः
ಚತುರ್ಥೀ
सुल्वे / सुलुने
सुलुभ्याम्
सुलुभ्यः
ಪಂಚಮೀ
सुल्वः / सुलुनः
सुलुभ्याम्
सुलुभ्यः
ಷಷ್ಠೀ
सुल्वः / सुलुनः
सुल्वोः / सुलुनोः
सुल्वाम् / सुलूनाम्
ಸಪ್ತಮೀ
सुल्वि / सुलुनि
सुल्वोः / सुलुनोः
सुलुषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सुलु
सुलुनी
सुलूनि
ಸಂಬೋಧನ
सुलो / सुलु
सुलुनी
सुलूनि
ದ್ವಿತೀಯಾ
सुलु
सुलुनी
सुलूनि
ತೃತೀಯಾ
सुल्वा / सुलुना
सुलुभ्याम्
सुलुभिः
ಚತುರ್ಥೀ
सुल्वे / सुलुने
सुलुभ्याम्
सुलुभ्यः
ಪಂಚಮೀ
सुल्वः / सुलुनः
सुलुभ्याम्
सुलुभ्यः
ಷಷ್ಠೀ
सुल्वः / सुलुनः
सुल्वोः / सुलुनोः
सुल्वाम् / सुलूनाम्
ಸಪ್ತಮೀ
सुल्वि / सुलुनि
सुल्वोः / सुलुनोः
सुलुषु