सुलु ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
सुलु
सुलुनी
सुलूनि
ସମ୍ବୋଧନ
सुलो / सुलु
सुलुनी
सुलूनि
ଦ୍ୱିତୀୟା
सुलु
सुलुनी
सुलूनि
ତୃତୀୟା
सुल्वा / सुलुना
सुलुभ्याम्
सुलुभिः
ଚତୁର୍ଥୀ
सुल्वे / सुलुने
सुलुभ्याम्
सुलुभ्यः
ପଞ୍ଚମୀ
सुल्वः / सुलुनः
सुलुभ्याम्
सुलुभ्यः
ଷଷ୍ଠୀ
सुल्वः / सुलुनः
सुल्वोः / सुलुनोः
सुल्वाम् / सुलूनाम्
ସପ୍ତମୀ
सुल्वि / सुलुनि
सुल्वोः / सुलुनोः
सुलुषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
सुलु
सुलुनी
सुलूनि
ସମ୍ବୋଧନ
सुलो / सुलु
सुलुनी
सुलूनि
ଦ୍ୱିତୀୟା
सुलु
सुलुनी
सुलूनि
ତୃତୀୟା
सुल्वा / सुलुना
सुलुभ्याम्
सुलुभिः
ଚତୁର୍ଥୀ
सुल्वे / सुलुने
सुलुभ्याम्
सुलुभ्यः
ପଞ୍ଚମୀ
सुल्वः / सुलुनः
सुलुभ्याम्
सुलुभ्यः
ଷଷ୍ଠୀ
सुल्वः / सुलुनः
सुल्वोः / सुलुनोः
सुल्वाम् / सुलूनाम्
ସପ୍ତମୀ
सुल्वि / सुलुनि
सुल्वोः / सुलुनोः
सुलुषु