सुयुज् ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सुयुक् / सुयुग्
सुयुजौ
सुयुजः
ಸಂಬೋಧನ
सुयुक् / सुयुग्
सुयुजौ
सुयुजः
ದ್ವಿತೀಯಾ
सुयुजम्
सुयुजौ
सुयुजः
ತೃತೀಯಾ
सुयुजा
सुयुग्भ्याम्
सुयुग्भिः
ಚತುರ್ಥೀ
सुयुजे
सुयुग्भ्याम्
सुयुग्भ्यः
ಪಂಚಮೀ
सुयुजः
सुयुग्भ्याम्
सुयुग्भ्यः
ಷಷ್ಠೀ
सुयुजः
सुयुजोः
सुयुजाम्
ಸಪ್ತಮೀ
सुयुजि
सुयुजोः
सुयुक्षु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सुयुक् / सुयुग्
सुयुजौ
सुयुजः
ಸಂಬೋಧನ
सुयुक् / सुयुग्
सुयुजौ
सुयुजः
ದ್ವಿತೀಯಾ
सुयुजम्
सुयुजौ
सुयुजः
ತೃತೀಯಾ
सुयुजा
सुयुग्भ्याम्
सुयुग्भिः
ಚತುರ್ಥೀ
सुयुजे
सुयुग्भ्याम्
सुयुग्भ्यः
ಪಂಚಮೀ
सुयुजः
सुयुग्भ्याम्
सुयुग्भ्यः
ಷಷ್ಠೀ
सुयुजः
सुयुजोः
सुयुजाम्
ಸಪ್ತಮೀ
सुयुजि
सुयुजोः
सुयुक्षु