सुमनस् ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सुमनाः
सुमनसौ
सुमनसः
ಸಂಬೋಧನ
सुमनः
सुमनसौ
सुमनसः
ದ್ವಿತೀಯಾ
सुमनसम्
सुमनसौ
सुमनसः
ತೃತೀಯಾ
सुमनसा
सुमनोभ्याम्
सुमनोभिः
ಚತುರ್ಥೀ
सुमनसे
सुमनोभ्याम्
सुमनोभ्यः
ಪಂಚಮೀ
सुमनसः
सुमनोभ्याम्
सुमनोभ्यः
ಷಷ್ಠೀ
सुमनसः
सुमनसोः
सुमनसाम्
ಸಪ್ತಮೀ
सुमनसि
सुमनसोः
सुमनःसु / सुमनस्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सुमनाः
सुमनसौ
सुमनसः
ಸಂಬೋಧನ
सुमनः
सुमनसौ
सुमनसः
ದ್ವಿತೀಯಾ
सुमनसम्
सुमनसौ
सुमनसः
ತೃತೀಯಾ
सुमनसा
सुमनोभ्याम्
सुमनोभिः
ಚತುರ್ಥೀ
सुमनसे
सुमनोभ्याम्
सुमनोभ्यः
ಪಂಚಮೀ
सुमनसः
सुमनोभ्याम्
सुमनोभ्यः
ಷಷ್ಠೀ
सुमनसः
सुमनसोः
सुमनसाम्
ಸಪ್ತಮೀ
सुमनसि
सुमनसोः
सुमनःसु / सुमनस्सु


ಇತರರು