सुन्वत् ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सुन्वत् / सुन्वद्
सुन्वती
सुन्वन्ति
ಸಂಬೋಧನ
सुन्वत् / सुन्वद्
सुन्वती
सुन्वन्ति
ದ್ವಿತೀಯಾ
सुन्वत् / सुन्वद्
सुन्वती
सुन्वन्ति
ತೃತೀಯಾ
सुन्वता
सुन्वद्भ्याम्
सुन्वद्भिः
ಚತುರ್ಥೀ
सुन्वते
सुन्वद्भ्याम्
सुन्वद्भ्यः
ಪಂಚಮೀ
सुन्वतः
सुन्वद्भ्याम्
सुन्वद्भ्यः
ಷಷ್ಠೀ
सुन्वतः
सुन्वतोः
सुन्वताम्
ಸಪ್ತಮೀ
सुन्वति
सुन्वतोः
सुन्वत्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सुन्वत् / सुन्वद्
सुन्वती
सुन्वन्ति
ಸಂಬೋಧನ
सुन्वत् / सुन्वद्
सुन्वती
सुन्वन्ति
ದ್ವಿತೀಯಾ
सुन्वत् / सुन्वद्
सुन्वती
सुन्वन्ति
ತೃತೀಯಾ
सुन्वता
सुन्वद्भ्याम्
सुन्वद्भिः
ಚತುರ್ಥೀ
सुन्वते
सुन्वद्भ्याम्
सुन्वद्भ्यः
ಪಂಚಮೀ
सुन्वतः
सुन्वद्भ्याम्
सुन्वद्भ्यः
ಷಷ್ಠೀ
सुन्वतः
सुन्वतोः
सुन्वताम्
ಸಪ್ತಮೀ
सुन्वति
सुन्वतोः
सुन्वत्सु


ಇತರರು