सुदिव् ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सुद्यौः
सुदिवौ
सुदिवः
ಸಂಬೋಧನ
सुद्यौः
सुदिवौ
सुदिवः
ದ್ವಿತೀಯಾ
सुदिवम्
सुदिवौ
सुदिवः
ತೃತೀಯಾ
सुदिवा
सुद्युभ्याम्
सुद्युभिः
ಚತುರ್ಥೀ
सुदिवे
सुद्युभ्याम्
सुद्युभ्यः
ಪಂಚಮೀ
सुदिवः
सुद्युभ्याम्
सुद्युभ्यः
ಷಷ್ಠೀ
सुदिवः
सुदिवोः
सुदिवाम्
ಸಪ್ತಮೀ
सुदिवि
सुदिवोः
सुद्युषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सुद्यौः
सुदिवौ
सुदिवः
ಸಂಬೋಧನ
सुद्यौः
सुदिवौ
सुदिवः
ದ್ವಿತೀಯಾ
सुदिवम्
सुदिवौ
सुदिवः
ತೃತೀಯಾ
सुदिवा
सुद्युभ्याम्
सुद्युभिः
ಚತುರ್ಥೀ
सुदिवे
सुद्युभ्याम्
सुद्युभ्यः
ಪಂಚಮೀ
सुदिवः
सुद्युभ्याम्
सुद्युभ्यः
ಷಷ್ಠೀ
सुदिवः
सुदिवोः
सुदिवाम्
ಸಪ್ತಮೀ
सुदिवि
सुदिवोः
सुद्युषु