सुदन्त ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
सुदन्तः
सुदन्तौ
सुदन्ताः
ସମ୍ବୋଧନ
सुदन्त
सुदन्तौ
सुदन्ताः
ଦ୍ୱିତୀୟା
सुदन्तम्
सुदन्तौ
सुदन्तान्
ତୃତୀୟା
सुदन्तेन
सुदन्ताभ्याम्
सुदन्तैः
ଚତୁର୍ଥୀ
सुदन्ताय
सुदन्ताभ्याम्
सुदन्तेभ्यः
ପଞ୍ଚମୀ
सुदन्तात् / सुदन्ताद्
सुदन्ताभ्याम्
सुदन्तेभ्यः
ଷଷ୍ଠୀ
सुदन्तस्य
सुदन्तयोः
सुदन्तानाम्
ସପ୍ତମୀ
सुदन्ते
सुदन्तयोः
सुदन्तेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
सुदन्तः
सुदन्तौ
सुदन्ताः
ସମ୍ବୋଧନ
सुदन्त
सुदन्तौ
सुदन्ताः
ଦ୍ୱିତୀୟା
सुदन्तम्
सुदन्तौ
सुदन्तान्
ତୃତୀୟା
सुदन्तेन
सुदन्ताभ्याम्
सुदन्तैः
ଚତୁର୍ଥୀ
सुदन्ताय
सुदन्ताभ्याम्
सुदन्तेभ्यः
ପଞ୍ଚମୀ
सुदन्तात् / सुदन्ताद्
सुदन्ताभ्याम्
सुदन्तेभ्यः
ଷଷ୍ଠୀ
सुदन्तस्य
सुदन्तयोः
सुदन्तानाम्
ସପ୍ତମୀ
सुदन्ते
सुदन्तयोः
सुदन्तेषु