सुदक्षिण ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सुदक्षिणः
सुदक्षिणौ
सुदक्षिणाः
ಸಂಬೋಧನ
सुदक्षिण
सुदक्षिणौ
सुदक्षिणाः
ದ್ವಿತೀಯಾ
सुदक्षिणम्
सुदक्षिणौ
सुदक्षिणान्
ತೃತೀಯಾ
सुदक्षिणेन
सुदक्षिणाभ्याम्
सुदक्षिणैः
ಚತುರ್ಥೀ
सुदक्षिणाय
सुदक्षिणाभ्याम्
सुदक्षिणेभ्यः
ಪಂಚಮೀ
सुदक्षिणात् / सुदक्षिणाद्
सुदक्षिणाभ्याम्
सुदक्षिणेभ्यः
ಷಷ್ಠೀ
सुदक्षिणस्य
सुदक्षिणयोः
सुदक्षिणानाम्
ಸಪ್ತಮೀ
सुदक्षिणे
सुदक्षिणयोः
सुदक्षिणेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सुदक्षिणः
सुदक्षिणौ
सुदक्षिणाः
ಸಂಬೋಧನ
सुदक्षिण
सुदक्षिणौ
सुदक्षिणाः
ದ್ವಿತೀಯಾ
सुदक्षिणम्
सुदक्षिणौ
सुदक्षिणान्
ತೃತೀಯಾ
सुदक्षिणेन
सुदक्षिणाभ्याम्
सुदक्षिणैः
ಚತುರ್ಥೀ
सुदक्षिणाय
सुदक्षिणाभ्याम्
सुदक्षिणेभ्यः
ಪಂಚಮೀ
सुदक्षिणात् / सुदक्षिणाद्
सुदक्षिणाभ्याम्
सुदक्षिणेभ्यः
ಷಷ್ಠೀ
सुदक्षिणस्य
सुदक्षिणयोः
सुदक्षिणानाम्
ಸಪ್ತಮೀ
सुदक्षिणे
सुदक्षिणयोः
सुदक्षिणेषु
ಇತರರು