सुतार ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सुतारः
सुतारौ
सुताराः
ಸಂಬೋಧನ
सुतार
सुतारौ
सुताराः
ದ್ವಿತೀಯಾ
सुतारम्
सुतारौ
सुतारान्
ತೃತೀಯಾ
सुतारेण
सुताराभ्याम्
सुतारैः
ಚತುರ್ಥೀ
सुताराय
सुताराभ्याम्
सुतारेभ्यः
ಪಂಚಮೀ
सुतारात् / सुताराद्
सुताराभ्याम्
सुतारेभ्यः
ಷಷ್ಠೀ
सुतारस्य
सुतारयोः
सुताराणाम्
ಸಪ್ತಮೀ
सुतारे
सुतारयोः
सुतारेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सुतारः
सुतारौ
सुताराः
ಸಂಬೋಧನ
सुतार
सुतारौ
सुताराः
ದ್ವಿತೀಯಾ
सुतारम्
सुतारौ
सुतारान्
ತೃತೀಯಾ
सुतारेण
सुताराभ्याम्
सुतारैः
ಚತುರ್ಥೀ
सुताराय
सुताराभ्याम्
सुतारेभ्यः
ಪಂಚಮೀ
सुतारात् / सुताराद्
सुताराभ्याम्
सुतारेभ्यः
ಷಷ್ಠೀ
सुतारस्य
सुतारयोः
सुताराणाम्
ಸಪ್ತಮೀ
सुतारे
सुतारयोः
सुतारेषु
ಇತರರು