सुत ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सुतः
सुतौ
सुताः
ಸಂಬೋಧನ
सुत
सुतौ
सुताः
ದ್ವಿತೀಯಾ
सुतम्
सुतौ
सुतान्
ತೃತೀಯಾ
सुतेन
सुताभ्याम्
सुतैः
ಚತುರ್ಥೀ
सुताय
सुताभ्याम्
सुतेभ्यः
ಪಂಚಮೀ
सुतात् / सुताद्
सुताभ्याम्
सुतेभ्यः
ಷಷ್ಠೀ
सुतस्य
सुतयोः
सुतानाम्
ಸಪ್ತಮೀ
सुते
सुतयोः
सुतेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सुतः
सुतौ
सुताः
ಸಂಬೋಧನ
सुत
सुतौ
सुताः
ದ್ವಿತೀಯಾ
सुतम्
सुतौ
सुतान्
ತೃತೀಯಾ
सुतेन
सुताभ्याम्
सुतैः
ಚತುರ್ಥೀ
सुताय
सुताभ्याम्
सुतेभ्यः
ಪಂಚಮೀ
सुतात् / सुताद्
सुताभ्याम्
सुतेभ्यः
ಷಷ್ಠೀ
सुतस्य
सुतयोः
सुतानाम्
ಸಪ್ತಮೀ
सुते
सुतयोः
सुतेषु


ಇತರರು