सुत ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
सुतः
सुतौ
सुताः
ସମ୍ବୋଧନ
सुत
सुतौ
सुताः
ଦ୍ୱିତୀୟା
सुतम्
सुतौ
सुतान्
ତୃତୀୟା
सुतेन
सुताभ्याम्
सुतैः
ଚତୁର୍ଥୀ
सुताय
सुताभ्याम्
सुतेभ्यः
ପଞ୍ଚମୀ
सुतात् / सुताद्
सुताभ्याम्
सुतेभ्यः
ଷଷ୍ଠୀ
सुतस्य
सुतयोः
सुतानाम्
ସପ୍ତମୀ
सुते
सुतयोः
सुतेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
सुतः
सुतौ
सुताः
ସମ୍ବୋଧନ
सुत
सुतौ
सुताः
ଦ୍ୱିତୀୟା
सुतम्
सुतौ
सुतान्
ତୃତୀୟା
सुतेन
सुताभ्याम्
सुतैः
ଚତୁର୍ଥୀ
सुताय
सुताभ्याम्
सुतेभ्यः
ପଞ୍ଚମୀ
सुतात् / सुताद्
सुताभ्याम्
सुतेभ्यः
ଷଷ୍ଠୀ
सुतस्य
सुतयोः
सुतानाम्
ସପ୍ତମୀ
सुते
सुतयोः
सुतेषु
ଅନ୍ୟ