सुत विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
सुतः
सुतौ
सुताः
संबोधन
सुत
सुतौ
सुताः
द्वितीया
सुतम्
सुतौ
सुतान्
तृतीया
सुतेन
सुताभ्याम्
सुतैः
चतुर्थी
सुताय
सुताभ्याम्
सुतेभ्यः
पंचमी
सुतात् / सुताद्
सुताभ्याम्
सुतेभ्यः
षष्ठी
सुतस्य
सुतयोः
सुतानाम्
सप्तमी
सुते
सुतयोः
सुतेषु
एक
द्वि
अनेक
प्रथमा
सुतः
सुतौ
सुताः
सम्बोधन
सुत
सुतौ
सुताः
द्वितीया
सुतम्
सुतौ
सुतान्
तृतीया
सुतेन
सुताभ्याम्
सुतैः
चतुर्थी
सुताय
सुताभ्याम्
सुतेभ्यः
पञ्चमी
सुतात् / सुताद्
सुताभ्याम्
सुतेभ्यः
षष्ठी
सुतस्य
सुतयोः
सुतानाम्
सप्तमी
सुते
सुतयोः
सुतेषु
इतर