सुट्टा ଶବ୍ଦ ରୂପ
(ସ୍ତ୍ରୀଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
सुट्टा
सुट्टे
सुट्टाः
ସମ୍ବୋଧନ
सुट्टे
सुट्टे
सुट्टाः
ଦ୍ୱିତୀୟା
सुट्टाम्
सुट्टे
सुट्टाः
ତୃତୀୟା
सुट्टया
सुट्टाभ्याम्
सुट्टाभिः
ଚତୁର୍ଥୀ
सुट्टायै
सुट्टाभ्याम्
सुट्टाभ्यः
ପଞ୍ଚମୀ
सुट्टायाः
सुट्टाभ्याम्
सुट्टाभ्यः
ଷଷ୍ଠୀ
सुट्टायाः
सुट्टयोः
सुट्टानाम्
ସପ୍ତମୀ
सुट्टायाम्
सुट्टयोः
सुट्टासु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
सुट्टा
सुट्टे
सुट्टाः
ସମ୍ବୋଧନ
सुट्टे
सुट्टे
सुट्टाः
ଦ୍ୱିତୀୟା
सुट्टाम्
सुट्टे
सुट्टाः
ତୃତୀୟା
सुट्टया
सुट्टाभ्याम्
सुट्टाभिः
ଚତୁର୍ଥୀ
सुट्टायै
सुट्टाभ्याम्
सुट्टाभ्यः
ପଞ୍ଚମୀ
सुट्टायाः
सुट्टाभ्याम्
सुट्टाभ्यः
ଷଷ୍ଠୀ
सुट्टायाः
सुट्टयोः
सुट्टानाम्
ସପ୍ତମୀ
सुट्टायाम्
सुट्टयोः
सुट्टासु
ଅନ୍ୟ