सुट्टयितृ ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सुट्टयितृ
सुट्टयितृणी
सुट्टयितॄणि
ಸಂಬೋಧನ
सुट्टयितः / सुट्टयितृ
सुट्टयितृणी
सुट्टयितॄणि
ದ್ವಿತೀಯಾ
सुट्टयितृ
सुट्टयितृणी
सुट्टयितॄणि
ತೃತೀಯಾ
सुट्टयित्रा / सुट्टयितृणा
सुट्टयितृभ्याम्
सुट्टयितृभिः
ಚತುರ್ಥೀ
सुट्टयित्रे / सुट्टयितृणे
सुट्टयितृभ्याम्
सुट्टयितृभ्यः
ಪಂಚಮೀ
सुट्टयितुः / सुट्टयितृणः
सुट्टयितृभ्याम्
सुट्टयितृभ्यः
ಷಷ್ಠೀ
सुट्टयितुः / सुट्टयितृणः
सुट्टयित्रोः / सुट्टयितृणोः
सुट्टयितॄणाम्
ಸಪ್ತಮೀ
सुट्टयितरि / सुट्टयितृणि
सुट्टयित्रोः / सुट्टयितृणोः
सुट्टयितृषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सुट्टयितृ
सुट्टयितृणी
सुट्टयितॄणि
ಸಂಬೋಧನ
सुट्टयितः / सुट्टयितृ
सुट्टयितृणी
सुट्टयितॄणि
ದ್ವಿತೀಯಾ
सुट्टयितृ
सुट्टयितृणी
सुट्टयितॄणि
ತೃತೀಯಾ
सुट्टयित्रा / सुट्टयितृणा
सुट्टयितृभ्याम्
सुट्टयितृभिः
ಚತುರ್ಥೀ
सुट्टयित्रे / सुट्टयितृणे
सुट्टयितृभ्याम्
सुट्टयितृभ्यः
ಪಂಚಮೀ
सुट्टयितुः / सुट्टयितृणः
सुट्टयितृभ्याम्
सुट्टयितृभ्यः
ಷಷ್ಠೀ
सुट्टयितुः / सुट्टयितृणः
सुट्टयित्रोः / सुट्टयितृणोः
सुट्टयितॄणाम्
ಸಪ್ತಮೀ
सुट्टयितरि / सुट्टयितृणि
सुट्टयित्रोः / सुट्टयितृणोः
सुट्टयितृषु


ಇತರರು