सुट्टयितृ ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
सुट्टयितृ
सुट्टयितृणी
सुट्टयितॄणि
ସମ୍ବୋଧନ
सुट्टयितः / सुट्टयितृ
सुट्टयितृणी
सुट्टयितॄणि
ଦ୍ୱିତୀୟା
सुट्टयितृ
सुट्टयितृणी
सुट्टयितॄणि
ତୃତୀୟା
सुट्टयित्रा / सुट्टयितृणा
सुट्टयितृभ्याम्
सुट्टयितृभिः
ଚତୁର୍ଥୀ
सुट्टयित्रे / सुट्टयितृणे
सुट्टयितृभ्याम्
सुट्टयितृभ्यः
ପଞ୍ଚମୀ
सुट्टयितुः / सुट्टयितृणः
सुट्टयितृभ्याम्
सुट्टयितृभ्यः
ଷଷ୍ଠୀ
सुट्टयितुः / सुट्टयितृणः
सुट्टयित्रोः / सुट्टयितृणोः
सुट्टयितॄणाम्
ସପ୍ତମୀ
सुट्टयितरि / सुट्टयितृणि
सुट्टयित्रोः / सुट्टयितृणोः
सुट्टयितृषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
सुट्टयितृ
सुट्टयितृणी
सुट्टयितॄणि
ସମ୍ବୋଧନ
सुट्टयितः / सुट्टयितृ
सुट्टयितृणी
सुट्टयितॄणि
ଦ୍ୱିତୀୟା
सुट्टयितृ
सुट्टयितृणी
सुट्टयितॄणि
ତୃତୀୟା
सुट्टयित्रा / सुट्टयितृणा
सुट्टयितृभ्याम्
सुट्टयितृभिः
ଚତୁର୍ଥୀ
सुट्टयित्रे / सुट्टयितृणे
सुट्टयितृभ्याम्
सुट्टयितृभ्यः
ପଞ୍ଚମୀ
सुट्टयितुः / सुट्टयितृणः
सुट्टयितृभ्याम्
सुट्टयितृभ्यः
ଷଷ୍ଠୀ
सुट्टयितुः / सुट्टयितृणः
सुट्टयित्रोः / सुट्टयितृणोः
सुट्टयितॄणाम्
ସପ୍ତମୀ
सुट्टयितरि / सुट्टयितृणि
सुट्टयित्रोः / सुट्टयितृणोः
सुट्टयितृषु


ଅନ୍ୟ