सुट्टनीय ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
सुट्टनीयः
सुट्टनीयौ
सुट्टनीयाः
ସମ୍ବୋଧନ
सुट्टनीय
सुट्टनीयौ
सुट्टनीयाः
ଦ୍ୱିତୀୟା
सुट्टनीयम्
सुट्टनीयौ
सुट्टनीयान्
ତୃତୀୟା
सुट्टनीयेन
सुट्टनीयाभ्याम्
सुट्टनीयैः
ଚତୁର୍ଥୀ
सुट्टनीयाय
सुट्टनीयाभ्याम्
सुट्टनीयेभ्यः
ପଞ୍ଚମୀ
सुट्टनीयात् / सुट्टनीयाद्
सुट्टनीयाभ्याम्
सुट्टनीयेभ्यः
ଷଷ୍ଠୀ
सुट्टनीयस्य
सुट्टनीययोः
सुट्टनीयानाम्
ସପ୍ତମୀ
सुट्टनीये
सुट्टनीययोः
सुट्टनीयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
सुट्टनीयः
सुट्टनीयौ
सुट्टनीयाः
ସମ୍ବୋଧନ
सुट्टनीय
सुट्टनीयौ
सुट्टनीयाः
ଦ୍ୱିତୀୟା
सुट्टनीयम्
सुट्टनीयौ
सुट्टनीयान्
ତୃତୀୟା
सुट्टनीयेन
सुट्टनीयाभ्याम्
सुट्टनीयैः
ଚତୁର୍ଥୀ
सुट्टनीयाय
सुट्टनीयाभ्याम्
सुट्टनीयेभ्यः
ପଞ୍ଚମୀ
सुट्टनीयात् / सुट्टनीयाद्
सुट्टनीयाभ्याम्
सुट्टनीयेभ्यः
ଷଷ୍ଠୀ
सुट्टनीयस्य
सुट्टनीययोः
सुट्टनीयानाम्
ସପ୍ତମୀ
सुट्टनीये
सुट्टनीययोः
सुट्टनीयेषु


ଅନ୍ୟ