सुग्रीव ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सुग्रीवः
सुग्रीवौ
सुग्रीवाः
ಸಂಬೋಧನ
सुग्रीव
सुग्रीवौ
सुग्रीवाः
ದ್ವಿತೀಯಾ
सुग्रीवम्
सुग्रीवौ
सुग्रीवान्
ತೃತೀಯಾ
सुग्रीवेण
सुग्रीवाभ्याम्
सुग्रीवैः
ಚತುರ್ಥೀ
सुग्रीवाय
सुग्रीवाभ्याम्
सुग्रीवेभ्यः
ಪಂಚಮೀ
सुग्रीवात् / सुग्रीवाद्
सुग्रीवाभ्याम्
सुग्रीवेभ्यः
ಷಷ್ಠೀ
सुग्रीवस्य
सुग्रीवयोः
सुग्रीवाणाम्
ಸಪ್ತಮೀ
सुग्रीवे
सुग्रीवयोः
सुग्रीवेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सुग्रीवः
सुग्रीवौ
सुग्रीवाः
ಸಂಬೋಧನ
सुग्रीव
सुग्रीवौ
सुग्रीवाः
ದ್ವಿತೀಯಾ
सुग्रीवम्
सुग्रीवौ
सुग्रीवान्
ತೃತೀಯಾ
सुग्रीवेण
सुग्रीवाभ्याम्
सुग्रीवैः
ಚತುರ್ಥೀ
सुग्रीवाय
सुग्रीवाभ्याम्
सुग्रीवेभ्यः
ಪಂಚಮೀ
सुग्रीवात् / सुग्रीवाद्
सुग्रीवाभ्याम्
सुग्रीवेभ्यः
ಷಷ್ಠೀ
सुग्रीवस्य
सुग्रीवयोः
सुग्रीवाणाम्
ಸಪ್ತಮೀ
सुग्रीवे
सुग्रीवयोः
सुग्रीवेषु