सुगुण ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सुगुणः
सुगुणौ
सुगुणाः
ಸಂಬೋಧನ
सुगुण
सुगुणौ
सुगुणाः
ದ್ವಿತೀಯಾ
सुगुणम्
सुगुणौ
सुगुणान्
ತೃತೀಯಾ
सुगुणेन
सुगुणाभ्याम्
सुगुणैः
ಚತುರ್ಥೀ
सुगुणाय
सुगुणाभ्याम्
सुगुणेभ्यः
ಪಂಚಮೀ
सुगुणात् / सुगुणाद्
सुगुणाभ्याम्
सुगुणेभ्यः
ಷಷ್ಠೀ
सुगुणस्य
सुगुणयोः
सुगुणानाम्
ಸಪ್ತಮೀ
सुगुणे
सुगुणयोः
सुगुणेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सुगुणः
सुगुणौ
सुगुणाः
ಸಂಬೋಧನ
सुगुण
सुगुणौ
सुगुणाः
ದ್ವಿತೀಯಾ
सुगुणम्
सुगुणौ
सुगुणान्
ತೃತೀಯಾ
सुगुणेन
सुगुणाभ्याम्
सुगुणैः
ಚತುರ್ಥೀ
सुगुणाय
सुगुणाभ्याम्
सुगुणेभ्यः
ಪಂಚಮೀ
सुगुणात् / सुगुणाद्
सुगुणाभ्याम्
सुगुणेभ्यः
ಷಷ್ಠೀ
सुगुणस्य
सुगुणयोः
सुगुणानाम्
ಸಪ್ತಮೀ
सुगुणे
सुगुणयोः
सुगुणेषु
ಇತರರು