सुगुण ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
सुगुणः
सुगुणौ
सुगुणाः
ସମ୍ବୋଧନ
सुगुण
सुगुणौ
सुगुणाः
ଦ୍ୱିତୀୟା
सुगुणम्
सुगुणौ
सुगुणान्
ତୃତୀୟା
सुगुणेन
सुगुणाभ्याम्
सुगुणैः
ଚତୁର୍ଥୀ
सुगुणाय
सुगुणाभ्याम्
सुगुणेभ्यः
ପଞ୍ଚମୀ
सुगुणात् / सुगुणाद्
सुगुणाभ्याम्
सुगुणेभ्यः
ଷଷ୍ଠୀ
सुगुणस्य
सुगुणयोः
सुगुणानाम्
ସପ୍ତମୀ
सुगुणे
सुगुणयोः
सुगुणेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
सुगुणः
सुगुणौ
सुगुणाः
ସମ୍ବୋଧନ
सुगुण
सुगुणौ
सुगुणाः
ଦ୍ୱିତୀୟା
सुगुणम्
सुगुणौ
सुगुणान्
ତୃତୀୟା
सुगुणेन
सुगुणाभ्याम्
सुगुणैः
ଚତୁର୍ଥୀ
सुगुणाय
सुगुणाभ्याम्
सुगुणेभ्यः
ପଞ୍ଚମୀ
सुगुणात् / सुगुणाद्
सुगुणाभ्याम्
सुगुणेभ्यः
ଷଷ୍ଠୀ
सुगुणस्य
सुगुणयोः
सुगुणानाम्
ସପ୍ତମୀ
सुगुणे
सुगुणयोः
सुगुणेषु
ଅନ୍ୟ