सुगुण विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
सुगुणः
सुगुणौ
सुगुणाः
संबोधन
सुगुण
सुगुणौ
सुगुणाः
द्वितीया
सुगुणम्
सुगुणौ
सुगुणान्
तृतीया
सुगुणेन
सुगुणाभ्याम्
सुगुणैः
चतुर्थी
सुगुणाय
सुगुणाभ्याम्
सुगुणेभ्यः
पंचमी
सुगुणात् / सुगुणाद्
सुगुणाभ्याम्
सुगुणेभ्यः
षष्ठी
सुगुणस्य
सुगुणयोः
सुगुणानाम्
सप्तमी
सुगुणे
सुगुणयोः
सुगुणेषु
 
एक
द्वि
अनेक
प्रथमा
सुगुणः
सुगुणौ
सुगुणाः
सम्बोधन
सुगुण
सुगुणौ
सुगुणाः
द्वितीया
सुगुणम्
सुगुणौ
सुगुणान्
तृतीया
सुगुणेन
सुगुणाभ्याम्
सुगुणैः
चतुर्थी
सुगुणाय
सुगुणाभ्याम्
सुगुणेभ्यः
पञ्चमी
सुगुणात् / सुगुणाद्
सुगुणाभ्याम्
सुगुणेभ्यः
षष्ठी
सुगुणस्य
सुगुणयोः
सुगुणानाम्
सप्तमी
सुगुणे
सुगुणयोः
सुगुणेषु


इतर