सुखित विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
सुखितः
सुखितौ
सुखिताः
संबोधन
सुखित
सुखितौ
सुखिताः
द्वितीया
सुखितम्
सुखितौ
सुखितान्
तृतीया
सुखितेन
सुखिताभ्याम्
सुखितैः
चतुर्थी
सुखिताय
सुखिताभ्याम्
सुखितेभ्यः
पंचमी
सुखितात् / सुखिताद्
सुखिताभ्याम्
सुखितेभ्यः
षष्ठी
सुखितस्य
सुखितयोः
सुखितानाम्
सप्तमी
सुखिते
सुखितयोः
सुखितेषु
 
एक
द्वि
अनेक
प्रथमा
सुखितः
सुखितौ
सुखिताः
सम्बोधन
सुखित
सुखितौ
सुखिताः
द्वितीया
सुखितम्
सुखितौ
सुखितान्
तृतीया
सुखितेन
सुखिताभ्याम्
सुखितैः
चतुर्थी
सुखिताय
सुखिताभ्याम्
सुखितेभ्यः
पञ्चमी
सुखितात् / सुखिताद्
सुखिताभ्याम्
सुखितेभ्यः
षष्ठी
सुखितस्य
सुखितयोः
सुखितानाम्
सप्तमी
सुखिते
सुखितयोः
सुखितेषु


इतर