सुखदा ಶಬ್ದ ರೂಪ
(ಸ್ತ್ರೀಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सुखदा
सुखदे
सुखदाः
ಸಂಬೋಧನ
सुखदे
सुखदे
सुखदाः
ದ್ವಿತೀಯಾ
सुखदाम्
सुखदे
सुखदाः
ತೃತೀಯಾ
सुखदया
सुखदाभ्याम्
सुखदाभिः
ಚತುರ್ಥೀ
सुखदायै
सुखदाभ्याम्
सुखदाभ्यः
ಪಂಚಮೀ
सुखदायाः
सुखदाभ्याम्
सुखदाभ्यः
ಷಷ್ಠೀ
सुखदायाः
सुखदयोः
सुखदानाम्
ಸಪ್ತಮೀ
सुखदायाम्
सुखदयोः
सुखदासु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सुखदा
सुखदे
सुखदाः
ಸಂಬೋಧನ
सुखदे
सुखदे
सुखदाः
ದ್ವಿತೀಯಾ
सुखदाम्
सुखदे
सुखदाः
ತೃತೀಯಾ
सुखदया
सुखदाभ्याम्
सुखदाभिः
ಚತುರ್ಥೀ
सुखदायै
सुखदाभ्याम्
सुखदाभ्यः
ಪಂಚಮೀ
सुखदायाः
सुखदाभ्याम्
सुखदाभ्यः
ಷಷ್ಠೀ
सुखदायाः
सुखदयोः
सुखदानाम्
ಸಪ್ತಮೀ
सुखदायाम्
सुखदयोः
सुखदासु
ಇತರರು