सुकृत ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सुकृतः
सुकृतौ
सुकृताः
ಸಂಬೋಧನ
सुकृत
सुकृतौ
सुकृताः
ದ್ವಿತೀಯಾ
सुकृतम्
सुकृतौ
सुकृतान्
ತೃತೀಯಾ
सुकृतेन
सुकृताभ्याम्
सुकृतैः
ಚತುರ್ಥೀ
सुकृताय
सुकृताभ्याम्
सुकृतेभ्यः
ಪಂಚಮೀ
सुकृतात् / सुकृताद्
सुकृताभ्याम्
सुकृतेभ्यः
ಷಷ್ಠೀ
सुकृतस्य
सुकृतयोः
सुकृतानाम्
ಸಪ್ತಮೀ
सुकृते
सुकृतयोः
सुकृतेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सुकृतः
सुकृतौ
सुकृताः
ಸಂಬೋಧನ
सुकृत
सुकृतौ
सुकृताः
ದ್ವಿತೀಯಾ
सुकृतम्
सुकृतौ
सुकृतान्
ತೃತೀಯಾ
सुकृतेन
सुकृताभ्याम्
सुकृतैः
ಚತುರ್ಥೀ
सुकृताय
सुकृताभ्याम्
सुकृतेभ्यः
ಪಂಚಮೀ
सुकृतात् / सुकृताद्
सुकृताभ्याम्
सुकृतेभ्यः
ಷಷ್ಠೀ
सुकृतस्य
सुकृतयोः
सुकृतानाम्
ಸಪ್ತಮೀ
सुकृते
सुकृतयोः
सुकृतेषु


ಇತರರು