सुकान्त ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सुकान्तः
सुकान्तौ
सुकान्ताः
ಸಂಬೋಧನ
सुकान्त
सुकान्तौ
सुकान्ताः
ದ್ವಿತೀಯಾ
सुकान्तम्
सुकान्तौ
सुकान्तान्
ತೃತೀಯಾ
सुकान्तेन
सुकान्ताभ्याम्
सुकान्तैः
ಚತುರ್ಥೀ
सुकान्ताय
सुकान्ताभ्याम्
सुकान्तेभ्यः
ಪಂಚಮೀ
सुकान्तात् / सुकान्ताद्
सुकान्ताभ्याम्
सुकान्तेभ्यः
ಷಷ್ಠೀ
सुकान्तस्य
सुकान्तयोः
सुकान्तानाम्
ಸಪ್ತಮೀ
सुकान्ते
सुकान्तयोः
सुकान्तेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सुकान्तः
सुकान्तौ
सुकान्ताः
ಸಂಬೋಧನ
सुकान्त
सुकान्तौ
सुकान्ताः
ದ್ವಿತೀಯಾ
सुकान्तम्
सुकान्तौ
सुकान्तान्
ತೃತೀಯಾ
सुकान्तेन
सुकान्ताभ्याम्
सुकान्तैः
ಚತುರ್ಥೀ
सुकान्ताय
सुकान्ताभ्याम्
सुकान्तेभ्यः
ಪಂಚಮೀ
सुकान्तात् / सुकान्ताद्
सुकान्ताभ्याम्
सुकान्तेभ्यः
ಷಷ್ಠೀ
सुकान्तस्य
सुकान्तयोः
सुकान्तानाम्
ಸಪ್ತಮೀ
सुकान्ते
सुकान्तयोः
सुकान्तेषु


ಇತರರು