सुकर ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सुकरः
सुकरौ
सुकराः
ಸಂಬೋಧನ
सुकर
सुकरौ
सुकराः
ದ್ವಿತೀಯಾ
सुकरम्
सुकरौ
सुकरान्
ತೃತೀಯಾ
सुकरेण
सुकराभ्याम्
सुकरैः
ಚತುರ್ಥೀ
सुकराय
सुकराभ्याम्
सुकरेभ्यः
ಪಂಚಮೀ
सुकरात् / सुकराद्
सुकराभ्याम्
सुकरेभ्यः
ಷಷ್ಠೀ
सुकरस्य
सुकरयोः
सुकराणाम्
ಸಪ್ತಮೀ
सुकरे
सुकरयोः
सुकरेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सुकरः
सुकरौ
सुकराः
ಸಂಬೋಧನ
सुकर
सुकरौ
सुकराः
ದ್ವಿತೀಯಾ
सुकरम्
सुकरौ
सुकरान्
ತೃತೀಯಾ
सुकरेण
सुकराभ्याम्
सुकरैः
ಚತುರ್ಥೀ
सुकराय
सुकराभ्याम्
सुकरेभ्यः
ಪಂಚಮೀ
सुकरात् / सुकराद्
सुकराभ्याम्
सुकरेभ्यः
ಷಷ್ಠೀ
सुकरस्य
सुकरयोः
सुकराणाम्
ಸಪ್ತಮೀ
सुकरे
सुकरयोः
सुकरेषु


ಇತರರು