सुकर विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
सुकरः
सुकरौ
सुकराः
संबोधन
सुकर
सुकरौ
सुकराः
द्वितीया
सुकरम्
सुकरौ
सुकरान्
तृतीया
सुकरेण
सुकराभ्याम्
सुकरैः
चतुर्थी
सुकराय
सुकराभ्याम्
सुकरेभ्यः
पंचमी
सुकरात् / सुकराद्
सुकराभ्याम्
सुकरेभ्यः
षष्ठी
सुकरस्य
सुकरयोः
सुकराणाम्
सप्तमी
सुकरे
सुकरयोः
सुकरेषु
 
एक
द्वि
अनेक
प्रथमा
सुकरः
सुकरौ
सुकराः
सम्बोधन
सुकर
सुकरौ
सुकराः
द्वितीया
सुकरम्
सुकरौ
सुकरान्
तृतीया
सुकरेण
सुकराभ्याम्
सुकरैः
चतुर्थी
सुकराय
सुकराभ्याम्
सुकरेभ्यः
पञ्चमी
सुकरात् / सुकराद्
सुकराभ्याम्
सुकरेभ्यः
षष्ठी
सुकरस्य
सुकरयोः
सुकराणाम्
सप्तमी
सुकरे
सुकरयोः
सुकरेषु


इतर