सीमन्तित ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सीमन्तितः
सीमन्तितौ
सीमन्तिताः
ಸಂಬೋಧನ
सीमन्तित
सीमन्तितौ
सीमन्तिताः
ದ್ವಿತೀಯಾ
सीमन्तितम्
सीमन्तितौ
सीमन्तितान्
ತೃತೀಯಾ
सीमन्तितेन
सीमन्तिताभ्याम्
सीमन्तितैः
ಚತುರ್ಥೀ
सीमन्तिताय
सीमन्तिताभ्याम्
सीमन्तितेभ्यः
ಪಂಚಮೀ
सीमन्तितात् / सीमन्तिताद्
सीमन्तिताभ्याम्
सीमन्तितेभ्यः
ಷಷ್ಠೀ
सीमन्तितस्य
सीमन्तितयोः
सीमन्तितानाम्
ಸಪ್ತಮೀ
सीमन्तिते
सीमन्तितयोः
सीमन्तितेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सीमन्तितः
सीमन्तितौ
सीमन्तिताः
ಸಂಬೋಧನ
सीमन्तित
सीमन्तितौ
सीमन्तिताः
ದ್ವಿತೀಯಾ
सीमन्तितम्
सीमन्तितौ
सीमन्तितान्
ತೃತೀಯಾ
सीमन्तितेन
सीमन्तिताभ्याम्
सीमन्तितैः
ಚತುರ್ಥೀ
सीमन्तिताय
सीमन्तिताभ्याम्
सीमन्तितेभ्यः
ಪಂಚಮೀ
सीमन्तितात् / सीमन्तिताद्
सीमन्तिताभ्याम्
सीमन्तितेभ्यः
ಷಷ್ಠೀ
सीमन्तितस्य
सीमन्तितयोः
सीमन्तितानाम्
ಸಪ್ತಮೀ
सीमन्तिते
सीमन्तितयोः
सीमन्तितेषु
ಇತರರು