सीक्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सीक्यः
सीक्यौ
सीक्याः
ಸಂಬೋಧನ
सीक्य
सीक्यौ
सीक्याः
ದ್ವಿತೀಯಾ
सीक्यम्
सीक्यौ
सीक्यान्
ತೃತೀಯಾ
सीक्येन
सीक्याभ्याम्
सीक्यैः
ಚತುರ್ಥೀ
सीक्याय
सीक्याभ्याम्
सीक्येभ्यः
ಪಂಚಮೀ
सीक्यात् / सीक्याद्
सीक्याभ्याम्
सीक्येभ्यः
ಷಷ್ಠೀ
सीक्यस्य
सीक्ययोः
सीक्यानाम्
ಸಪ್ತಮೀ
सीक्ये
सीक्ययोः
सीक्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सीक्यः
सीक्यौ
सीक्याः
ಸಂಬೋಧನ
सीक्य
सीक्यौ
सीक्याः
ದ್ವಿತೀಯಾ
सीक्यम्
सीक्यौ
सीक्यान्
ತೃತೀಯಾ
सीक्येन
सीक्याभ्याम्
सीक्यैः
ಚತುರ್ಥೀ
सीक्याय
सीक्याभ्याम्
सीक्येभ्यः
ಪಂಚಮೀ
सीक्यात् / सीक्याद्
सीक्याभ्याम्
सीक्येभ्यः
ಷಷ್ಠೀ
सीक्यस्य
सीक्ययोः
सीक्यानाम्
ಸಪ್ತಮೀ
सीक्ये
सीक्ययोः
सीक्येषु


ಇತರರು