सीकित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सीकितः
सीकितौ
सीकिताः
ಸಂಬೋಧನ
सीकित
सीकितौ
सीकिताः
ದ್ವಿತೀಯಾ
सीकितम्
सीकितौ
सीकितान्
ತೃತೀಯಾ
सीकितेन
सीकिताभ्याम्
सीकितैः
ಚತುರ್ಥೀ
सीकिताय
सीकिताभ्याम्
सीकितेभ्यः
ಪಂಚಮೀ
सीकितात् / सीकिताद्
सीकिताभ्याम्
सीकितेभ्यः
ಷಷ್ಠೀ
सीकितस्य
सीकितयोः
सीकितानाम्
ಸಪ್ತಮೀ
सीकिते
सीकितयोः
सीकितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सीकितः
सीकितौ
सीकिताः
ಸಂಬೋಧನ
सीकित
सीकितौ
सीकिताः
ದ್ವಿತೀಯಾ
सीकितम्
सीकितौ
सीकितान्
ತೃತೀಯಾ
सीकितेन
सीकिताभ्याम्
सीकितैः
ಚತುರ್ಥೀ
सीकिताय
सीकिताभ्याम्
सीकितेभ्यः
ಪಂಚಮೀ
सीकितात् / सीकिताद्
सीकिताभ्याम्
सीकितेभ्यः
ಷಷ್ಠೀ
सीकितस्य
सीकितयोः
सीकितानाम्
ಸಪ್ತಮೀ
सीकिते
सीकितयोः
सीकितेषु


ಇತರರು