सिलित विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
सिलितः
सिलितौ
सिलिताः
संबोधन
सिलित
सिलितौ
सिलिताः
द्वितीया
सिलितम्
सिलितौ
सिलितान्
तृतीया
सिलितेन
सिलिताभ्याम्
सिलितैः
चतुर्थी
सिलिताय
सिलिताभ्याम्
सिलितेभ्यः
पंचमी
सिलितात् / सिलिताद्
सिलिताभ्याम्
सिलितेभ्यः
षष्ठी
सिलितस्य
सिलितयोः
सिलितानाम्
सप्तमी
सिलिते
सिलितयोः
सिलितेषु
 
एक
द्वि
अनेक
प्रथमा
सिलितः
सिलितौ
सिलिताः
सम्बोधन
सिलित
सिलितौ
सिलिताः
द्वितीया
सिलितम्
सिलितौ
सिलितान्
तृतीया
सिलितेन
सिलिताभ्याम्
सिलितैः
चतुर्थी
सिलिताय
सिलिताभ्याम्
सिलितेभ्यः
पञ्चमी
सिलितात् / सिलिताद्
सिलिताभ्याम्
सिलितेभ्यः
षष्ठी
सिलितस्य
सिलितयोः
सिलितानाम्
सप्तमी
सिलिते
सिलितयोः
सिलितेषु


इतर