सिल ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सिलः
सिलौ
सिलाः
ಸಂಬೋಧನ
सिल
सिलौ
सिलाः
ದ್ವಿತೀಯಾ
सिलम्
सिलौ
सिलान्
ತೃತೀಯಾ
सिलेन
सिलाभ्याम्
सिलैः
ಚತುರ್ಥೀ
सिलाय
सिलाभ्याम्
सिलेभ्यः
ಪಂಚಮೀ
सिलात् / सिलाद्
सिलाभ्याम्
सिलेभ्यः
ಷಷ್ಠೀ
सिलस्य
सिलयोः
सिलानाम्
ಸಪ್ತಮೀ
सिले
सिलयोः
सिलेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सिलः
सिलौ
सिलाः
ಸಂಬೋಧನ
सिल
सिलौ
सिलाः
ದ್ವಿತೀಯಾ
सिलम्
सिलौ
सिलान्
ತೃತೀಯಾ
सिलेन
सिलाभ्याम्
सिलैः
ಚತುರ್ಥೀ
सिलाय
सिलाभ्याम्
सिलेभ्यः
ಪಂಚಮೀ
सिलात् / सिलाद्
सिलाभ्याम्
सिलेभ्यः
ಷಷ್ಠೀ
सिलस्य
सिलयोः
सिलानाम्
ಸಪ್ತಮೀ
सिले
सिलयोः
सिलेषु
ಇತರರು