सिम्भ्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सिम्भ्यः
सिम्भ्यौ
सिम्भ्याः
ಸಂಬೋಧನ
सिम्भ्य
सिम्भ्यौ
सिम्भ्याः
ದ್ವಿತೀಯಾ
सिम्भ्यम्
सिम्भ्यौ
सिम्भ्यान्
ತೃತೀಯಾ
सिम्भ्येन
सिम्भ्याभ्याम्
सिम्भ्यैः
ಚತುರ್ಥೀ
सिम्भ्याय
सिम्भ्याभ्याम्
सिम्भ्येभ्यः
ಪಂಚಮೀ
सिम्भ्यात् / सिम्भ्याद्
सिम्भ्याभ्याम्
सिम्भ्येभ्यः
ಷಷ್ಠೀ
सिम्भ्यस्य
सिम्भ्ययोः
सिम्भ्यानाम्
ಸಪ್ತಮೀ
सिम्भ्ये
सिम्भ्ययोः
सिम्भ्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सिम्भ्यः
सिम्भ्यौ
सिम्भ्याः
ಸಂಬೋಧನ
सिम्भ्य
सिम्भ्यौ
सिम्भ्याः
ದ್ವಿತೀಯಾ
सिम्भ्यम्
सिम्भ्यौ
सिम्भ्यान्
ತೃತೀಯಾ
सिम्भ्येन
सिम्भ्याभ्याम्
सिम्भ्यैः
ಚತುರ್ಥೀ
सिम्भ्याय
सिम्भ्याभ्याम्
सिम्भ्येभ्यः
ಪಂಚಮೀ
सिम्भ्यात् / सिम्भ्याद्
सिम्भ्याभ्याम्
सिम्भ्येभ्यः
ಷಷ್ಠೀ
सिम्भ्यस्य
सिम्भ्ययोः
सिम्भ्यानाम्
ಸಪ್ತಮೀ
सिम्भ्ये
सिम्भ्ययोः
सिम्भ्येषु


ಇತರರು