सिम्भितृ ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सिम्भितृ
सिम्भितृणी
सिम्भितॄणि
ಸಂಬೋಧನ
सिम्भितः / सिम्भितृ
सिम्भितृणी
सिम्भितॄणि
ದ್ವಿತೀಯಾ
सिम्भितृ
सिम्भितृणी
सिम्भितॄणि
ತೃತೀಯಾ
सिम्भित्रा / सिम्भितृणा
सिम्भितृभ्याम्
सिम्भितृभिः
ಚತುರ್ಥೀ
सिम्भित्रे / सिम्भितृणे
सिम्भितृभ्याम्
सिम्भितृभ्यः
ಪಂಚಮೀ
सिम्भितुः / सिम्भितृणः
सिम्भितृभ्याम्
सिम्भितृभ्यः
ಷಷ್ಠೀ
सिम्भितुः / सिम्भितृणः
सिम्भित्रोः / सिम्भितृणोः
सिम्भितॄणाम्
ಸಪ್ತಮೀ
सिम्भितरि / सिम्भितृणि
सिम्भित्रोः / सिम्भितृणोः
सिम्भितृषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सिम्भितृ
सिम्भितृणी
सिम्भितॄणि
ಸಂಬೋಧನ
सिम्भितः / सिम्भितृ
सिम्भितृणी
सिम्भितॄणि
ದ್ವಿತೀಯಾ
सिम्भितृ
सिम्भितृणी
सिम्भितॄणि
ತೃತೀಯಾ
सिम्भित्रा / सिम्भितृणा
सिम्भितृभ्याम्
सिम्भितृभिः
ಚತುರ್ಥೀ
सिम्भित्रे / सिम्भितृणे
सिम्भितृभ्याम्
सिम्भितृभ्यः
ಪಂಚಮೀ
सिम्भितुः / सिम्भितृणः
सिम्भितृभ्याम्
सिम्भितृभ्यः
ಷಷ್ಠೀ
सिम्भितुः / सिम्भितृणः
सिम्भित्रोः / सिम्भितृणोः
सिम्भितॄणाम्
ಸಪ್ತಮೀ
सिम्भितरि / सिम्भितृणि
सिम्भित्रोः / सिम्भितृणोः
सिम्भितृषु


ಇತರರು