सिम्भितृ ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
सिम्भितृ
सिम्भितृणी
सिम्भितॄणि
ସମ୍ବୋଧନ
सिम्भितः / सिम्भितृ
सिम्भितृणी
सिम्भितॄणि
ଦ୍ୱିତୀୟା
सिम्भितृ
सिम्भितृणी
सिम्भितॄणि
ତୃତୀୟା
सिम्भित्रा / सिम्भितृणा
सिम्भितृभ्याम्
सिम्भितृभिः
ଚତୁର୍ଥୀ
सिम्भित्रे / सिम्भितृणे
सिम्भितृभ्याम्
सिम्भितृभ्यः
ପଞ୍ଚମୀ
सिम्भितुः / सिम्भितृणः
सिम्भितृभ्याम्
सिम्भितृभ्यः
ଷଷ୍ଠୀ
सिम्भितुः / सिम्भितृणः
सिम्भित्रोः / सिम्भितृणोः
सिम्भितॄणाम्
ସପ୍ତମୀ
सिम्भितरि / सिम्भितृणि
सिम्भित्रोः / सिम्भितृणोः
सिम्भितृषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
सिम्भितृ
सिम्भितृणी
सिम्भितॄणि
ସମ୍ବୋଧନ
सिम्भितः / सिम्भितृ
सिम्भितृणी
सिम्भितॄणि
ଦ୍ୱିତୀୟା
सिम्भितृ
सिम्भितृणी
सिम्भितॄणि
ତୃତୀୟା
सिम्भित्रा / सिम्भितृणा
सिम्भितृभ्याम्
सिम्भितृभिः
ଚତୁର୍ଥୀ
सिम्भित्रे / सिम्भितृणे
सिम्भितृभ्याम्
सिम्भितृभ्यः
ପଞ୍ଚମୀ
सिम्भितुः / सिम्भितृणः
सिम्भितृभ्याम्
सिम्भितृभ्यः
ଷଷ୍ଠୀ
सिम्भितुः / सिम्भितृणः
सिम्भित्रोः / सिम्भितृणोः
सिम्भितॄणाम्
ସପ୍ତମୀ
सिम्भितरि / सिम्भितृणि
सिम्भित्रोः / सिम्भितृणोः
सिम्भितृषु


ଅନ୍ୟ