सिम्भितृ विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
सिम्भितृ
सिम्भितृणी
सिम्भितॄणि
संबोधन
सिम्भितः / सिम्भितृ
सिम्भितृणी
सिम्भितॄणि
द्वितीया
सिम्भितृ
सिम्भितृणी
सिम्भितॄणि
तृतीया
सिम्भित्रा / सिम्भितृणा
सिम्भितृभ्याम्
सिम्भितृभिः
चतुर्थी
सिम्भित्रे / सिम्भितृणे
सिम्भितृभ्याम्
सिम्भितृभ्यः
पंचमी
सिम्भितुः / सिम्भितृणः
सिम्भितृभ्याम्
सिम्भितृभ्यः
षष्ठी
सिम्भितुः / सिम्भितृणः
सिम्भित्रोः / सिम्भितृणोः
सिम्भितॄणाम्
सप्तमी
सिम्भितरि / सिम्भितृणि
सिम्भित्रोः / सिम्भितृणोः
सिम्भितृषु
 
एक
द्वि
अनेक
प्रथमा
सिम्भितृ
सिम्भितृणी
सिम्भितॄणि
सम्बोधन
सिम्भितः / सिम्भितृ
सिम्भितृणी
सिम्भितॄणि
द्वितीया
सिम्भितृ
सिम्भितृणी
सिम्भितॄणि
तृतीया
सिम्भित्रा / सिम्भितृणा
सिम्भितृभ्याम्
सिम्भितृभिः
चतुर्थी
सिम्भित्रे / सिम्भितृणे
सिम्भितृभ्याम्
सिम्भितृभ्यः
पञ्चमी
सिम्भितुः / सिम्भितृणः
सिम्भितृभ्याम्
सिम्भितृभ्यः
षष्ठी
सिम्भितुः / सिम्भितृणः
सिम्भित्रोः / सिम्भितृणोः
सिम्भितॄणाम्
सप्तमी
सिम्भितरि / सिम्भितृणि
सिम्भित्रोः / सिम्भितृणोः
सिम्भितृषु


इतर