सिम्भनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
सिम्भनीयः
सिम्भनीयौ
सिम्भनीयाः
ಸಂಬೋಧನ
सिम्भनीय
सिम्भनीयौ
सिम्भनीयाः
ದ್ವಿತೀಯಾ
सिम्भनीयम्
सिम्भनीयौ
सिम्भनीयान्
ತೃತೀಯಾ
सिम्भनीयेन
सिम्भनीयाभ्याम्
सिम्भनीयैः
ಚತುರ್ಥೀ
सिम्भनीयाय
सिम्भनीयाभ्याम्
सिम्भनीयेभ्यः
ಪಂಚಮೀ
सिम्भनीयात् / सिम्भनीयाद्
सिम्भनीयाभ्याम्
सिम्भनीयेभ्यः
ಷಷ್ಠೀ
सिम्भनीयस्य
सिम्भनीययोः
सिम्भनीयानाम्
ಸಪ್ತಮೀ
सिम्भनीये
सिम्भनीययोः
सिम्भनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
सिम्भनीयः
सिम्भनीयौ
सिम्भनीयाः
ಸಂಬೋಧನ
सिम्भनीय
सिम्भनीयौ
सिम्भनीयाः
ದ್ವಿತೀಯಾ
सिम्भनीयम्
सिम्भनीयौ
सिम्भनीयान्
ತೃತೀಯಾ
सिम्भनीयेन
सिम्भनीयाभ्याम्
सिम्भनीयैः
ಚತುರ್ಥೀ
सिम्भनीयाय
सिम्भनीयाभ्याम्
सिम्भनीयेभ्यः
ಪಂಚಮೀ
सिम्भनीयात् / सिम्भनीयाद्
सिम्भनीयाभ्याम्
सिम्भनीयेभ्यः
ಷಷ್ಠೀ
सिम्भनीयस्य
सिम्भनीययोः
सिम्भनीयानाम्
ಸಪ್ತಮೀ
सिम्भनीये
सिम्भनीययोः
सिम्भनीयेषु


ಇತರರು