सिम्भनीय विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
सिम्भनीयः
सिम्भनीयौ
सिम्भनीयाः
संबोधन
सिम्भनीय
सिम्भनीयौ
सिम्भनीयाः
द्वितीया
सिम्भनीयम्
सिम्भनीयौ
सिम्भनीयान्
तृतीया
सिम्भनीयेन
सिम्भनीयाभ्याम्
सिम्भनीयैः
चतुर्थी
सिम्भनीयाय
सिम्भनीयाभ्याम्
सिम्भनीयेभ्यः
पंचमी
सिम्भनीयात् / सिम्भनीयाद्
सिम्भनीयाभ्याम्
सिम्भनीयेभ्यः
षष्ठी
सिम्भनीयस्य
सिम्भनीययोः
सिम्भनीयानाम्
सप्तमी
सिम्भनीये
सिम्भनीययोः
सिम्भनीयेषु
 
एक
द्वि
अनेक
प्रथमा
सिम्भनीयः
सिम्भनीयौ
सिम्भनीयाः
सम्बोधन
सिम्भनीय
सिम्भनीयौ
सिम्भनीयाः
द्वितीया
सिम्भनीयम्
सिम्भनीयौ
सिम्भनीयान्
तृतीया
सिम्भनीयेन
सिम्भनीयाभ्याम्
सिम्भनीयैः
चतुर्थी
सिम्भनीयाय
सिम्भनीयाभ्याम्
सिम्भनीयेभ्यः
पञ्चमी
सिम्भनीयात् / सिम्भनीयाद्
सिम्भनीयाभ्याम्
सिम्भनीयेभ्यः
षष्ठी
सिम्भनीयस्य
सिम्भनीययोः
सिम्भनीयानाम्
सप्तमी
सिम्भनीये
सिम्भनीययोः
सिम्भनीयेषु


इतर